हनुमान पञ्च- रत्न स्त्रोतम
****************************
वीताखिल-विषयेच्छं जातानन्दाश्रु-फुलकमत्यच्छं
सीतापति-दूताद्यं वातात्मजमद्य भावये हृदयम् ॥ 1
तरुणारुण-मुखकमलं करुणारस-पूर-पूरितापाङ्गं
संजीवनमाशासे मञ्जुल-महिमानं-अन्जनाभाग्यम् ॥ 2
शंबरवैरि-शरातिगं-अम्बुजदल-वपुललोचनोदारं
कंबुगलं-अनिलदिष्टं बिम्बज्वलितोष्टं-एकमवलम्बे ॥ 3
दूरीकृतसीतार्तिः प्रकटीकृतराम-वैभवस्फूर्तिः
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4
वानर-निकराध्यक्षं दानवकुल-कुमुदरविकर-सदृशम्
दीनजनावनदीक्षं पवन-तपः-पापपुञ्जकं-अद्राक्षम् ॥ 5
फल -श्रुति
*******
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यं
चिरमिह निखिलान् भोगान् भुक्त्वा श्रीरामभक्ति-
भाग्भवति ॥
****************************
वीताखिल-विषयेच्छं जातानन्दाश्रु-फुलकमत्यच्छं
सीतापति-दूताद्यं वातात्मजमद्य भावये हृदयम् ॥ 1
तरुणारुण-मुखकमलं करुणारस-पूर-पूरितापाङ्गं
संजीवनमाशासे मञ्जुल-महिमानं-अन्जनाभाग्यम् ॥ 2
शंबरवैरि-शरातिगं-अम्बुजदल-वपुललोचनोदारं
कंबुगलं-अनिलदिष्टं बिम्बज्वलितोष्टं-एकमवलम्बे ॥ 3
दूरीकृतसीतार्तिः प्रकटीकृतराम-वैभवस्फूर्तिः
दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ 4
वानर-निकराध्यक्षं दानवकुल-कुमुदरविकर-सदृशम्
दीनजनावनदीक्षं पवन-तपः-पापपुञ्जकं-अद्राक्षम् ॥ 5
फल -श्रुति
*******
एतत्पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यं
चिरमिह निखिलान् भोगान् भुक्त्वा श्रीरामभक्ति-
भाग्भवति ॥