श्री सीता - राम स्त्रोत :-
********************************
अयोध्यापुरनेतारं मिथिलापुरनायिकाम् |
राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ||
रघूणां कुलदीपं च निमीनां कुलदीपिकाम् |
सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ||
पुत्रं दशरथाख्यस्य पुत्रीं जनकभूपतेः |
वसिष्ठानुमताचारं शतानन्दमतानुगाम् ||
कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयम् |
पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ||
चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् |
मत्तमातङ्गगमनं मत्तहंसवधूगताम् ||
शरणागतगोप्तारं प्रणिपातप्रसादिकाम् |
कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ||
दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् |
अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकाङ्क्षिणौ ||
अन्योन्यसदृशाकारौ त्रैलोक्यगृहदम्पतौ |
इमौ युवां प्रणाम्यहं भजाम्यहं कृतार्थताम् ||
अनेन स्तौति यः स्तुत्यं रामं सीतां च भक्तितः |
तस्य तौ तनुतां शीघ्रं सम्पदः सकलार्थदाः ||
अस्य श्रीरामचन्द्रस्य जानक्याश्च विशेषतः |
कृतं हनुमता पुण्यं स्तोत्रं सौख्यविमुक्तिदम् |
यः पठेत् प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ||
******************************
RAMESH DUBEY -- 9417047374
No comments:
Post a Comment