Friday, June 7, 2013




                                      कलिका  -- स्त्रोत 
                         *************************

          KALI KALI MAHA KALI,GHOR NADNI VISHWAM VIMHOEY SARV MOHEY.
              ***************************************************
नमामि कृष्णरूपिणीं कृशाङ्गयष्टिधारिणीम् |
समग्रतत्त्वसागरामपारपापगह्वराम् || १ ||
शिवां प्रभासमुज्ज्वलां स्फुरच्छशाङ्कशेखराम् |
ललाटरत्नभास्वरां जगत्प्रदीप्तिभास्कराम् || २ ||
महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् |
सुरासुरेन्द्रवन्दितां पदार्थनिर्मलाद्भुताम् || ३ ||
अतर्क्यरोचिरूर्जितां विकारदोषवर्जिताम् |
मुमुक्षुभिर्विचिन्तितां समस्तदेववन्दिताम् || ४ ||
मृतास्थिनिर्मितस्रजां मृगेन्द्रवाहनाग्रजाम् |
सुशुद्धतत्त्वतोषणां त्रिवेदसारभूषणाम् || ५ ||
भुजङ्गहारहारिणीं कपालदण्डधारिणीम् |
सुधार्मिकोपकारिणीं सुरेन्द्रवैरिघातिनीम् || ६ ||
कुठारपाशचापिनीं कृतान्तकामभेदिनीम् |
शुभां कपालमालिनीं सुवर्णकल्पशाखिनीम् || ७ ||
श्मशानभूमिवासिनीं द्विजेन्द्रमौलिभाविनीम् |
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् || ८ ||
सहस्रसूर्यराजिकां धनञ्जयोपकारिकाम् |
सुशुद्धकालकन्दलां सुभृङ्गवृन्दमञ्जुलाम् || ९ ||
प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् |
सवकर्मकारणे गतिं हरप्रियां च पार्वतीम् || १० ||
अनन्तशक्तिकान्तिदां यशोऽर्थभुक्तिमुक्तिदाम् |
पुनः पुनर्जगद्धितां नमाम्यहं सुरार्चिताम् || ११ ||
जयेश्वरि त्रिलोचने प्रसीद देवि पाहि माम् |
जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यसंशयम् || १२ ||
इमां स्तुतिं मयेरितां पथन्ति कालिसाधकाः |
न ते पुनः सुदुस्तरे पतन्ति मोहगह्वरे || १३ ||


|| इति कालीरहस्ये श्रीब्रह्मकृतं काली स्तोत्रम् ||

No comments:

Post a Comment